वेदवाङ्मयस्थस्यादित्यस्याध्ययनम्

वेदवाङ्मयस्थस्यादित्यस्याध्ययनम्

Authors

  • Kaushik A Rajyaguru

Abstract

स्मर्तव्यं यत् परवैदिककाले सर्वत्र आदित्यानां द्वादशत्वेन वर्णनं प्राप्यते किन्तु वैदिककालस्यारम्भे आदित्यास्तु षडेव । तेषां नामानि तु मित्र- वरुण अर्यमा भग-दक्ष- अंश इति । ऋग्वेदस्य प्राचीनमन्त्रे उल्लेखः प्राप्तुमर्हति ।

इमा गर आदित्येभ्यो धृतस्नूः सनाद्राजभ्यो जुहा जुहोनि ।

शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंश: ।।
                                                            ऋग्वेद:-२/२७/१

एकस्मिन् स्थाने सप्तसंख्यापि प्राप्यते । किन्तु कः नूतनः प्रवेष्टा इत्यस्योल्लेखः न कृतः । (देवा आदित्या ये सप्त तेभिः सोमाभिरक्षणः । ) एकस्मिन् अपेक्षाकृत - अर्वाचीनमन्त्रे (१०/७२/८-९) अदिते: अष्टौं पुत्राः कथिताः, किन्तु कथितं यत् तेषु सप्तान्पुत्रान् देवान् पार्श्वे अनयत् एवम् अष्टमं मार्तण्डं, यः मृत - अण्डतः उत्पन्नः, पृथिव्यामेवात्यजत् तथापि तत्पश्चात् तस्यापि स्वीकारो जातः -

Downloads

Download data is not yet available.

References

वैदिक इण्डेक्स - ए.ए.मैक्डोनल, ए. बी. कीथ (वैदिक नाम और विषयों की व्याख्यात्मक अनुसूची) चौखम्वा विद्याभवन, वाराणसी-१- १९६२ अनुवादक रामकुमार राय

ऋग्वेद - सायण भाष्य, प्रकाशन वैदिक शोध मंडल, पूना ई. १९४६

अथर्ववेद संहिता संपादक परमहंस स्वामी जगदीश्वरानंद सरस्वती, प्रकाशक विनयकुमार गोविन्दराम हासानन्द, दिल्ली - भारत, संस्करण - २०१२

शुक्ल यजुर्वेद (संस्कार भाष्येण ) वेदविद्वद्वंशवदः स्वामिभगवदाचार्य, प्र- स्वामी श्रीभगवदाचार्य, मकरसंक्रांति, वि.सं. २०२२

Additional Files

Published

10-06-2020

How to Cite

Kaushik A Rajyaguru. (2020). वेदवाङ्मयस्थस्यादित्यस्याध्ययनम्. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 5(6). Retrieved from http://vidhyayanaejournal.org/journal/article/view/988

Most read articles by the same author(s)

Loading...