निरुक्तानुसारं सूर्यवाचकपदानामध्ययनम्

निरुक्तानुसारं सूर्यवाचकपदानामध्ययनम्

Authors

  • Kaushik A Rajyaguru

Abstract

आर्याणां देवताविषयकी सर्वप्रथमा तथा प्रमुखधारणा आकाशस्य दीप्तिमत्शक्तितः सम्बन्धिताः । दिव्-धातुतः निष्पन्नः देवशब्दः तस्या एव परिचायकः । आकाशेन सम्बन्धितानां दिव्यशक्तीनाम् आदित्यस्य गणः वैदिकसाहित्ये स्वकीयस्य महत्त्वस्य कारणत्वात् अद्वितीयं स्थानं स्थापितः ।

Downloads

Download data is not yet available.

References

यास्ककृतं निरुक्तम् प्रकाशन चौखम्वा सुरभारती प्रकाशन, वाराणसी, व्याख्याकार आचार्य शिवप्रसाद द्विवेदी ऋग्वेद: सायण भाष्य, प्रकाशन वैदिक शोध मंडल, पूना ई. १९४६

Additional Files

Published

10-04-2020

How to Cite

Kaushik A Rajyaguru. (2020). निरुक्तानुसारं सूर्यवाचकपदानामध्ययनम्. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 5(5). Retrieved from http://vidhyayanaejournal.org/journal/article/view/986

Most read articles by the same author(s)

Loading...