श्रीस्वामिनारायणीयप्रस्थानत्रयीपरिचयः

श्रीस्वामिनारायणीयप्रस्थानत्रयीपरिचयः

Authors

  • Swami Swarupdasji

Abstract

प्रस्थानत्रयी – सिद्धान्ताः प्रस्थीयन्तेऽनेनेति प्रस्थानम् । त्रयोऽवयवा अस्य सन्तीति त्रयी । प्रस्थानस्य त्रयीति प्रस्थानत्रयी । (ष.त.)
वैदिकसिद्धान्तान् स्थापयितुमवयवत्रयं (ग्रन्थत्रयं) सुप्रसिद्धमस्ति सनातनवैदिकपरम्परायाम् । “दशोपनिषद्, श्रीमद्भगवद्गीता, ब्रह्मसूत्रम्" इति ग्रन्थत्रयाणां समावेशो भवति प्रस्थानत्रय्याम् । सर्वे वेदान्तिनः प्रस्थानत्रयीमुररीकृत्य स्वसम्प्रदायसिद्धान्तान् प्रस्थापयन्ति । "प्रस्थानं नाम विजिगीषोः प्रयाणम् (अम.)" इत्यमरकोशोक्त्यनुसारेण स्वसिद्धान्तान् जेतुं प्रस्थापयितुं ग्रन्थत्रयस्योपरि स्वभाष्यं व्यरचयन् पूर्वाचार्याः । तद्यथा

Downloads

Download data is not yet available.

Additional Files

Published

10-12-2023

How to Cite

Swami Swarupdasji. (2023). श्रीस्वामिनारायणीयप्रस्थानत्रयीपरिचयः. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 9(3). Retrieved from http://vidhyayanaejournal.org/journal/article/view/1776
Loading...