विभिन्नपुराणस्थस्य आदित्यगणस्याध्ययनम्

विभिन्नपुराणस्थस्य आदित्यगणस्याध्ययनम्

Authors

  • Kaushik A Rajyaguru

Abstract

ऋग्वेदस्यानेकाः उत्कृष्टदेवताः आदित्यगणे परिगणिताः । पौराणिककाले अदिते: द्वादशपुत्राणां उल्लेखः प्राप्तः । अदितिपुत्रत्वात् ‘आदित्यः प्रथितः । यद्यप्येतेषु नामेषु पूर्णतः एकरूपता न प्राप्यते किन्तु श्रीमद्भागवतमहापुराणे ६/६/२९ प्राप्ता सूची एव यत्किञ्चिदन्तरेण सर्वत्र प्राप्यते । यथा-

विवस्वानर्यमा पूषा त्वष्टाथ सविता भगः ।

धाता विधाता वरुणो मित्रः शक्र उरुक्रमः ।।

विधातुः स्थाने विष्णुपुराणे 'अंशु:' इति नाम परिगणितम् । यच्च ऋग्वेदे परिगणितस्यांशस्यैव प्रतिरूपं प्रतीयते ।

Downloads

Download data is not yet available.

References

महर्षिवेदव्यासप्रणीत- श्रीमद्भागवतमहापुराणम् - द्वितीयखण्ड: तेईसवाँ संस्करण, प्रकाशक - गोविन्दभवन कार्यालय, गीताप्रेस गोरखपुर

महर्षिवेदव्यासप्रणीत श्रीविष्णुपुराण - अनुवादक - श्रीमुनीलाल गुप्त, संस्करण २०६९ चौवालिसव संस्करण प्रकाशक- गोविन्दभवन कार्यालय, गीताप्रेस गोरखपुर

महर्षिवेदव्यासप्रणीत- अग्निपुराण अनुवादक - तारिणीशजा, डॉ. घनश्याम त्रिपाठी, हिन्दी साहित्य सम्मेलन, प्रयाग, इलाहाबाद, संस्करण तृतीय

Additional Files

Published

10-02-2020

How to Cite

Kaushik A Rajyaguru. (2020). विभिन्नपुराणस्थस्य आदित्यगणस्याध्ययनम्. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 5(4). Retrieved from http://vidhyayanaejournal.org/journal/article/view/985

Most read articles by the same author(s)

Loading...