तत्त्वत्रयं पञ्चभेदाश्च

तत्त्वत्रयं पञ्चभेदाश्च

Authors

  • Swami Swarupdasji

Abstract

तत्त्वज्ञानान्निःश्रेयसाधिगमः (गौ.न्या.सू.-१/१/१) एवं "ऋते ज्ञानान्न मुक्तिः (हिर.के.शा.)" इति श्रुतिस्मृतिवचोभिः तत्त्वज्ञानमन्तरा निःश्रेयसस्य दुष्करत्वं प्रपञ्चि । किन्नाम तत्त्वम् ? इति जिज्ञासा समाधीयते वैयाकरणैः नैयायिकैश्च ।
तस्य (पदार्थस्य) भावः तत्त्वमिति व्युत्पत्तिः व्याकरणशास्त्रे ।
- सत् सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति, असच्च असदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति (न्या.भा. १-१-१) इति हि महानैयायिकाः ।

Downloads

Download data is not yet available.

Additional Files

Published

10-02-2024

How to Cite

Swami Swarupdasji. (2024). तत्त्वत्रयं पञ्चभेदाश्च. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 9(4). Retrieved from http://vidhyayanaejournal.org/journal/article/view/1777
Loading...