रघुवंशमहाकव्येडकथितं चेति पाणिनीयसूत्रस्य विनियोग

रघुवंशमहाकव्येडकथितं चेति पाणिनीयसूत्रस्य विनियोग

Authors

  • Kaushik A Rajyaguru

Abstract

'सामर्थ्ययोगान्नहि किञ्चिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात्' इति महाभाष्यकारस्य वचनात् पाणिनीयव्याकरणस्य महत्त्वं दृष्टिगोचरं भवति । 'मुखं व्याकरणं स्मृतम्' इत्यादिभिः वचनैः ज्ञायते यत् व्याकरणशास्त्रस्य स्थानं वेदाङ्गेषु महत्त्वपूर्णं वर्तते । व्यावहारिकजीवने शब्दस्य व्यापकमहत्ता वर्तते । जगतोऽस्य निबन्धनीशक्तिस्तु शब्देष्वेवाश्रिता । भाषाकीयव्यवहारे शब्दस्योपयुक्तता प्रतिपदं वर्तते । खल्वत्र शब्दस्य प्रयोगोऽर्थगत्यर्थकः । वैयाकरणाः मन्यन्ते यदेतत्प्रकारस्यार्थबोधोऽर्थाभिव्यक्तिर्वा नैकानां शब्दानां समुदायरूप वाक्येन जायते, वाक्यतो भिन्नानां शब्दानां न कापि पृथक् सत्ता । वाक्यार्थं ज्ञातुं कारकपरिचयस्य व्यवस्था कृताचार्यैः । खलु षट्सु कारकेषु कर्मकारकस्य 'अकथितं च ' सूत्रार्थः विवेच्यतेऽत्र ।

Downloads

Download data is not yet available.

Additional Files

Published

10-06-2019

How to Cite

Kaushik A Rajyaguru. (2019). रघुवंशमहाकव्येडकथितं चेति पाणिनीयसूत्रस्य विनियोग. Vidhyayana - An International Multidisciplinary Peer-Reviewed E-Journal - ISSN 2454-8596, 4(6). Retrieved from http://vidhyayanaejournal.org/journal/article/view/1390
Loading...